Durlabha Manava-janma

Durlabha Manava-janma

Durlabha Mānava-janma  Śrīla Bhaktivinoda Thākura durlabha mānava-janma labhiyā saṁsāre kṛṣṇa nā bhajinu—duḥkha kahibô kāhāre? (1) Etter å ha oppnådd denne sjeldne menneskelige fødselen i den materielle verden, har jeg ikke tilbedt Śrī Kṛṣṇa....
Hari Hari! Kripa Kôri’ Rakhô Nija Pade 

Hari Hari! Kripa Kôri’ Rakhô Nija Pade 

Hari Hari! Kṛpā Kôri’ Rākhô Nija Pade  Śrīla Narottama dāsa Thākura  hari hari! (govinda gopināth!) kṛpā kôri’ rākhô nija pade kāma-krodha chaya-jane, lôiyā phire nānā-sthāne, viṣaya bhuñjāya nānā-mate (1)  Å Śrī Hari (Å Śrī Govinda,...
Ara Kenô Maya-jale 

Ara Kenô Maya-jale 

Āra Kenô Māyā-jāle  Śrīla Bhaktivinoda Thākura āra kenô māyā-jāle pôḓitechô, jīva-mīna  nāhi jānô baddha ha’ye ra’be tumi cira-dina (1) Hvorfor stuper du inn i māyās nett, å fiskelignende jīva? Du innser ikke at du vil forbli fanget til evig...
Bhajau Re Mana

Bhajau Re Mana

Bhajahũ Re Mana  Govinda dāsa Kavirāja  bhajahũ re mana, śrī nanda-nandana, abhaya-caraṇāravinda re durlabha mānava- janama sat-saṅge, tarahô e bhava-sindhu re (1)  Å sinn, tilbe lotusføttene til Śrī Nanda-nandana, som bringer fryktløshet....
Bhajô Bhajô Hari 

Bhajô Bhajô Hari 

Bhajô Bhajô Hari  Śrīla Locana dāsa Thākura bhajô bhajô hari, mana dṛḓha kôri’, mukhe bôlô tā̃’ra nāma  vrajendra-nandana, gopī-prāṇa-dhana, bhuvana-mohana śyāma (1)  Gjør sinnet ditt stødig, tilbe Śrī Hari, og syng Hans hellige navn med...
Vrajendra-nandana 

Vrajendra-nandana 

Vrajendra-nandana  Śrīla Locana dāsa Thākura  vrajendra-nandana, bhaje ĵei jana, saphala jīvana tā’ra  tāhāra upamā, vede nāhi sīmā, tri-bhuvane nāhi āra (1) En som tilber Śrī Vrajendra-nandana gjør livet sitt vellykket. Det er ingen lik...